संस्कृत शब्द​ कर्ता का अर्थ (Meaning of Samskrit word kartA)

कर्ता

वर्णविच्छेदः – क् + अ + र् + त् + आ
  • रामायणस्य कर्ता वाल्मीकिः।
  • महाभारतस्य कर्ता व्यासः।

हिन्दी में अर्थ​

रचयिता

Meaning in English

author