संस्कृत शब्द​ मण्डूकस्य का अर्थ (Meaning of Samskrit word maNDUkasya)

मण्डूकस्य

वर्णविच्छेदः – म् + अ + ण् + ड् + ऊ + क् + अ + स् + य् + अ
एकवचनम् पुँल्लिङ्गम् विभक्तिः — षष्ठी
  • बहुवर्षेभ्यः पूर्वं, वैज्ञानिकाः मण्डूकस्य उपरि एकं परीक्षणम् अकुर्वन्।

हिन्दी में अर्थ​

मेंढक के

Meaning in English

frog's