संस्कृत शब्द​ कुर्वन्ति का अर्थ (Meaning of Samskrit word kurvanti)

कुर्वन्ति

वर्णविच्छेदः – क् + उ + र् + व् + अ + न् + त् + इ
बहुवचनम् पुरुषः — प्रथमः क्रियापदम्
  • बालिकाः किं कुर्वन्ति?
  • क्रीडाङ्गणे बालाः किं कुर्वन्ति?
  • बालकाः उच्चैः कोलाहलं कुर्वन्ति।
  • ते न कदापि स्वपितरं क्षेत्रे सहायतां कुर्वन्ति स्म​।
  • रात्रौ अष्टवादने रात्रिभोजनं कुर्वन्ति।
  • दश सेवकाः निरन्तरं सेवां कुर्वन्ति।

हिन्दी में अर्थ​

करती/करते हैं

Meaning in English

do