#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्द​ कुर्वन् का अर्थ (Meaning of Samskrit word kurvan)

कुर्वन्

वर्णविच्छेदः – क् + उ + र् + व् + अ + न्
  • स्वभावेन वक्रः सः सर्वैः ऋषिमुनिभिः सह औद्धत्येन एव व्यवहारं कुर्वन् आसीत्।
  • युधिष्ठिरः अन्यैः त्रिभिः भ्रातृभिः द्रौपद्या च सहितः उटजे वासं कुर्वन् आसीत्।

हिन्दी में अर्थ​

किया

Meaning in English

did

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)