संस्कृत शब्द​ कुर्वन् का अर्थ (Meaning of Samskrit word kurvan)

कुर्वन्

वर्णविच्छेदः – क् + उ + र् + व् + अ + न्
  • स्वभावेन वक्रः सः सर्वैः ऋषिमुनिभिः सह औद्धत्येन एव व्यवहारं कुर्वन् आसीत्।
  • युधिष्ठिरः अन्यैः त्रिभिः भ्रातृभिः द्रौपद्या च सहितः उटजे वासं कुर्वन् आसीत्।

हिन्दी में अर्थ​

किया

Meaning in English

did