संस्कृत शब्द​ अत्रान्तरे का अर्थ (Meaning of Samskrit word atrAntare)

अत्रान्तरे

वर्णविच्छेदः – अ + त् + र् + आ + न् + त् + अ + र् + ए
  • अत्रान्तरे बृहद्द्युम्नः नाम कश्चित् राजा रैभ्यस्य मार्गदर्शने कञ्चित् यज्ञम् आरब्धवान् आसीत्।

हिन्दी में अर्थ​

इस बीच

Meaning in English

meanwhile