संस्कृत शब्द​ क्रीत्वा का अर्थ (Meaning of Samskrit word krItvA)

क्रीत्वा

वर्णविच्छेदः – क् + र् + ई + त् + व् + आ
अव्ययम्
  • पिता वस्तूनि क्रीत्वा आनयति।
  • कावेर्याः तीरे कश्चन वृद्धः धीवरः वसति स्म​। सः नद्यां जालं प्रसार्य मत्स्यान् गृह्णाति स्म​। तान् आपणे विक्रीय तण्डुलशाकादीनि वस्तूनि क्रीत्वा गृहम् आनयति स्म​।

हिन्दी में अर्थ​

खरीद कर

Meaning in English

having purchased