संस्कृत शब्द​ भिक्षुकः का अर्थ (Meaning of Samskrit word bhikShukaH)

भिक्षुकः

वर्णविच्छेदः – भ् + इ + क् + ष् + उ + क् + अः
एकवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा
  • भिक्षुकः नगरे भ्रान्त्वा भिक्षां याचते।

हिन्दी में अर्थ​

भीख माँगनेवाला

Meaning in English

beggar