संस्कृत शब्द​ कूजतः का अर्थ (Meaning of Samskrit word kUjataH)

कूजतः

वर्णविच्छेदः – क् + ऊ + ज् + अ + त् + अः
द्विवचनम् पुरुषः — प्रथमः परस्मैपदम् क्रियापदम् लट्लकारः धातुः — कूज्
  • एते चटके कूजतः।

हिन्दी में अर्थ​

कूजते हैं

Meaning in English

sing, make an indistinct sound, speak inarticulately