संस्कृत शब्द​ किञ्चित् का अर्थ (Meaning of Samskrit word ki~nchit)

किञ्चित्

वर्णविच्छेदः – क् + इ + ञ् + च् + इ + त्
  • घटे किञ्चित् जलम् अस्ति।
  • किञ्चित् कालं तिष्ठतु।

हिन्दी में अर्थ​

कुछ ही, बहुत थोड़ा

Meaning in English

little