संस्कृत शब्द​ जलम् का अर्थ (Meaning of Samskrit word jalam)

जलम्

वर्णविच्छेदः – ज् + अ + ल् + अ + म्
  • घटे किञ्चित् जलम् अस्ति।
  • गोपिकाः नद्याः जलम् आनयन्ति।
  • यद्यपि समुद्रे अधिकं जलम् अस्ति तथापि न उपयोगाय​।

हिन्दी में अर्थ​

जल, पानी

Meaning in English

water