संस्कृत शब्द​ कस्मिन् का अर्थ (Meaning of Samskrit word kasmin)

कस्मिन्

वर्णविच्छेदः – क् + अ + स् + म् + इ + न्
एकवचनम् पुँल्लिङ्गम् विभक्तिः — सप्तमी
मूलशब्दः - किम्
  • अनुजा कस्मिन् विश्वविद्यालये पाठयति? - सा नालंदा विश्वविद्यालये पाठयति।
  • विदिशानगरी कस्मिन् प्रदेशे स्थिता विद्यते? - विदिशानगरी मध्यप्रदेशे स्थिता विद्यते।

हिन्दी में अर्थ​

किस

Meaning in English

in which