संस्कृत शब्द​ कश्चन का अर्थ (Meaning of Samskrit word kashchana)

कश्चन

वर्णविच्छेदः – क् + अ + श् + च् + अ + न् + अ
अव्ययम्
कोऽपि
  • एकदा चीनदेशात् कश्चन यात्रिकः भारतदेशम् आगच्छत्।
  • कश्चन नृपः कलाकारान् सम्मानयति स्म​।
  • पुरातनकाले गङ्गातीरे कश्चन आश्रमः आसीत्।
  • कदाचित् कश्चन तरुणः गुरोः समीपम् आगत्य प्रार्थितवान्।
  • नागार्जुनः कश्चन प्रसिद्धः रसायनशास्त्रज्ञः चिकित्सकः च आसीत्।
  • तत्र कश्चन विशेषः अस्ति।
  • तेषु दिनेषु जटासुरः नाम कश्चन दुष्टबुद्धिः राक्षसः ब्राह्मणवेषेण तत्र आगतवान्।

हिन्दी में अर्थ​

कोई

Meaning in English

a/an (someone), anybody