#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्द​ कश्चन का अर्थ (Meaning of Samskrit word kashchana)

कश्चन

वर्णविच्छेदः – क् + अ + श् + च् + अ + न् + अ
अव्ययम्
कोऽपि
  • एकदा चीनदेशात् कश्चन यात्रिकः भारतदेशम् आगच्छत्।
  • कश्चन नृपः कलाकारान् सम्मानयति स्म​।
  • पुरातनकाले गङ्गातीरे कश्चन आश्रमः आसीत्।
  • कदाचित् कश्चन तरुणः गुरोः समीपम् आगत्य प्रार्थितवान्।
  • नागार्जुनः कश्चन प्रसिद्धः रसायनशास्त्रज्ञः चिकित्सकः च आसीत्।
  • तत्र कश्चन विशेषः अस्ति।
  • तेषु दिनेषु जटासुरः नाम कश्चन दुष्टबुद्धिः राक्षसः ब्राह्मणवेषेण तत्र आगतवान्।

हिन्दी में अर्थ​

कोई

Meaning in English

a/an (someone), anybody

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)