संस्कृत शब्द​ करोति का अर्थ (Meaning of Samskrit word karoti)

करोति

वर्णविच्छेदः – क् + अ + र् + ओ + त् + इ
एकवचनम् पुरुषः — प्रथमः क्रियापदम्
  • रमा किं करोति? — सा विद्यालयं गच्छति।
  • श्यामः किं करोति? — सः खेलति।
  • भवती कुत्र कार्यं करोति? — अहं चिकित्सालये कार्यं करोमि।
  • सः भिक्षाटनेन जीवनं करोति स्म​।
  • सः अहोरात्रं प्रयोगशालायां कार्यं करोति स्म।
  • भक्तः यज्ञं करोति।

हिन्दी में अर्थ​

करता/करती है

Meaning in English

does (verb)