#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्द​ करोमि का अर्थ (Meaning of Samskrit word karomi)

करोमि

वर्णविच्छेदः – क् + अ + र् + ओ + म् + इ
एकवचनम् पुरुषः — उत्तमः क्रियापदम्
  • अहं चिकित्सालये कार्यं करोमि।
  • अहं भोजनं कृत्वा शयनं करोमि।
  • अहं प्रातः शीघ्रम् उत्तिष्ठामि, दन्तधावनं करोमि, उद्याने धावामि, योगासनानि करोमि च​।
  • त्वं स्नानं कदा करोषि? - अहं स्नानं सप्तवादने करोमि।

हिन्दी में अर्थ​

करता / करती हूँ

Meaning in English

(I) do

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)