संस्कृत शब्द​ करोमि का अर्थ (Meaning of Samskrit word karomi)

करोमि

वर्णविच्छेदः – क् + अ + र् + ओ + म् + इ
एकवचनम् पुरुषः — उत्तमः क्रियापदम्
  • अहं चिकित्सालये कार्यं करोमि।
  • अहं भोजनं कृत्वा शयनं करोमि।
  • अहं प्रातः शीघ्रम् उत्तिष्ठामि, दन्तधावनं करोमि, उद्याने धावामि, योगासनानि करोमि च​।
  • त्वं स्नानं कदा करोषि? - अहं स्नानं सप्तवादने करोमि।

हिन्दी में अर्थ​

करता / करती हूँ

Meaning in English

(I) do