संस्कृत शब्द​ करिष्यामि का अर्थ (Meaning of Samskrit word kariShyAmi)

करिष्यामि

वर्णविच्छेदः – क् + अ + र् + इ + ष् + य् + आ + म् + इ
एकवचनम् पुरुषः — उत्तमः क्रियापदम्
  • अहम् अस्य शाल्वस्य वधं करिष्यामि।
  • अहं तव वचनं करिष्यामि।
  • अद्य अहं मौखिकम् अभ्यासं करोमि। श्वः लेखनस्य अभ्यासं करिष्यामि।

हिन्दी में अर्थ​

करूँगा/करूँगी

Meaning in English

(I) will do