#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्द​ भवन्तः का अर्थ (Meaning of Samskrit word bhavantaH)

भवन्तः

वर्णविच्छेदः – भ् + अ + व् + अ + न् + त् + अः
बहुवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा
  • भवन्तः मम पराक्रमं पश्यन्तु।
  • भवन्तः भीताः मा भवन्तु।
  • भवन्तः सर्वं जानन्ति।

हिन्दी में अर्थ​

आपलोग​

Meaning in English

you all

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)