संस्कृत शब्द​ भवन्तः का अर्थ (Meaning of Samskrit word bhavantaH)

भवन्तः

वर्णविच्छेदः – भ् + अ + व् + अ + न् + त् + अः
बहुवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा
  • भवन्तः मम पराक्रमं पश्यन्तु।
  • भवन्तः भीताः मा भवन्तु।
  • भवन्तः सर्वं जानन्ति।

हिन्दी में अर्थ​

आपलोग​

Meaning in English

you all