संस्कृत शब्द​ कारणेन का अर्थ (Meaning of Samskrit word kAraNena)

कारणेन

वर्णविच्छेदः – क् + आ + र् + अ + ण् + ए + न् + अ
एकवचनम् नपुंसकलिङ्गम् विभक्तिः — तृतीया
  • अर्जुनः किमर्थं कौरवान् मारयितुं न इच्छति? — कौरवाः बान्धवाः इति कारणेन।

हिन्दी में अर्थ​

क्योंकि, के कारण

Meaning in English

because, by reason of