संस्कृत शब्द​ बान्धवाः का अर्थ (Meaning of Samskrit word bAndhavAH)

बान्धवाः

वर्णविच्छेदः – ब् + आ + न् + ध् + अ + व् + आः
बहुवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा
  • अर्जुनः किमर्थं कौरवान् मारयितुं न इच्छति? — कौरवाः बान्धवाः इति कारणेन।

हिन्दी में अर्थ​

सगे संबंधी

Meaning in English

relatives