संस्कृत शब्द​ कालं का अर्थ (Meaning of Samskrit word kAlaM)

कालं

वर्णविच्छेदः – क् + आ + ल् + अं
  • वयं बहु कालं प्रतीक्षितवन्तः।
  • किञ्चित् कालं तिष्ठतु।
  • पाण्डवानां वनवासकाले महर्षिः लोमशः अपि तैः सह कञ्चित् कालं यावत् आसीत्।

हिन्दी में अर्थ​

समय​

Meaning in English

time