संस्कृत शब्द​ काकस्य का अर्थ (Meaning of Samskrit word kAkasya)

काकस्य

वर्णविच्छेदः – क् + आ + क् + अ + स् + य् + अ
एकवचनम् पुँल्लिङ्गम् विभक्तिः — षष्ठी
  • काकस्य वर्णः कः? - काकस्य वर्णः कृष्णः।
  • काकस्य चञ्च्वाः अपूपं पतति।

हिन्दी में अर्थ​

कौवे का

Meaning in English

crow's