संस्कृत शब्द​ कण्ठे का अर्थ (Meaning of Samskrit word kaNThe)

कण्ठे

वर्णविच्छेदः – क् + अ + ण् + ठ् + ए
एकवचनम् पुँल्लिङ्गम् विभक्तिः — सप्तमी
यस्मिन् अङ्गे ग्रहणम्, ताडनम्, प्रहरणम् इत्यादिकं भवति, तस्य अङ्गस्य सप्तमीविभक्तिः भवति।
  • शत्रुः तं कण्ठे गृह्णाति।

हिन्दी में अर्थ​

गले (से)

Meaning in English

(by) the throat