notification icon 0
Notifications
share icon Share
संस्कृत शब्द​ आञ्जनेयः का अर्थ (Meaning of Samskrit word A~njaneyaH)

आञ्जनेयः

वर्णविच्छेदः – आ + ञ् + ज् + अ + न् + ए + य् + अः
एकवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा
  • आञ्जनेयः ध्वजे विलसति।
  • सीतायाः अन्वेषणार्थम् आञ्जनेयः समुद्रलङ्घनं कृत्वा लङ्काम् आगतवान्।
  • आञ्जनेयः अशोकवने कां पश्यति?आञ्जनेयः अशोकवने सीतां पश्यति।
  • आञ्जनेयः इन्द्रेण सह युद्धं कृतवान्।

हिन्दी में अर्थ​

अंजनीपुत्र, हनुमान जी

Meaning in English

son of Anajani, lord Hanuman

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)