संस्कृत शब्द​ आञ्जनेयः का अर्थ (Meaning of Samskrit word A~njaneyaH)

आञ्जनेयः

वर्णविच्छेदः – आ + ञ् + ज् + अ + न् + ए + य् + अः
एकवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा
  • आञ्जनेयः ध्वजे विलसति।
  • सीतायाः अन्वेषणार्थम् आञ्जनेयः समुद्रलङ्घनं कृत्वा लङ्काम् आगतवान्।
  • आञ्जनेयः अशोकवने कां पश्यति? — आञ्जनेयः अशोकवने सीतां पश्यति।
  • आञ्जनेयः इन्द्रेण सह युद्धं कृतवान्।

हिन्दी में अर्थ​

अंजनीपुत्र, हनुमान जी

Meaning in English

son of Anajani, lord Hanuman