संस्कृत शब्द​ क्षमां का अर्थ (Meaning of Samskrit word kShamAM)

क्षमां

वर्णविच्छेदः – क् + ष् + अ + म् + आं
एकवचनम् स्त्रीलिङ्गम् विभक्तिः — द्वितीया
  • कृपया एकवारं क्षमां करोतु।
  • सः स्वकीयम् अविवेकं ज्ञात्वा महाराजस्य पादयोः पतित्वा क्षमां प्रार्थितवान्।

हिन्दी में अर्थ​

क्षमा

Meaning in English

forgiveness, excuse, pardon