संस्कृत शब्द​ दिने का अर्थ (Meaning of Samskrit word dine)

दिने

वर्णविच्छेदः – द् + इ + न् + ए
एकवचनम् नपुंसकलिङ्गम् विभक्तिः — सप्तमी
  • एकस्मिन् दिने सः बुभुक्षितः भवति।
  • एकस्मिन् दिने एकः शृगालः एकस्मिन् कूपे पतति।
  • अपरस्मिन् दिने द्वौ युवकौ आगतवन्तौ।
  • अस्मिन् दिने सर्वे प्रातः शीघ्रम् उत्तिष्ठन्ति।

हिन्दी में अर्थ​

दिन

Meaning in English

day