#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्द​ कृष्णस्य का अर्थ (Meaning of Samskrit word kRRiShNasya)

कृष्णस्य

वर्णविच्छेदः – क् + ऋ + ष् + ण् + अ + स् + य् + अ
एकवचनम् पुँल्लिङ्गम् विभक्तिः — षष्ठी
  • सुदामा कृष्णस्य अन्यतमः सखा आसीत्।
  • कृष्णस्य ललाटे तिलकम् अस्ति।
  • अर्जुनः कृष्णस्य देहे कान् पश्यति? — अर्जुनः कृष्णस्य देहे देवान् पश्यति।

हिन्दी में अर्थ​

कृष्ण के

Meaning in English

Krishna's

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)