संस्कृत शब्द​ काकः का अर्थ (Meaning of Samskrit word kAkaH)

काकः

वर्णविच्छेदः – क् + आ + क् + अः
एकवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा
  • काकः जलं पिबति।
  • काकः कृष्णः भवति।
  • काकः हंसं पश्यति। 'हंसः सदा स्नानं करोति। अतः हंसः श्वेतः' इति काकः चिन्तयति।

हिन्दी में अर्थ​

कौआ

Meaning in English

crow