#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्द​ धेनुः का अर्थ (Meaning of Samskrit word dhenuH)

धेनुः

वर्णविच्छेदः – ध् + ए + न् + उः
एकवचनम् स्त्रीलिङ्गम् विभक्तिः — प्रथमा
मूलशब्दः - धेनु
  • एषा का? - एषा धेनुः।
  • धेनुः तृणं भक्षयति।
  • यत्र धेनुः गच्छति तत्र वत्सः अनुसरति।
  • धेनुः भारतीयसंस्कृतेः प्रतीकम्।

हिन्दी में अर्थ​

गाय​

Meaning in English

cow

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)