संस्कृत शब्द​ ज्येष्ठभ्रात्रा का अर्थ (Meaning of Samskrit word jyeShThabhrAtrA)

ज्येष्ठभ्रात्रा

वर्णविच्छेदः – ज् + य् + ए + ष् + ठ् + अ + भ् + र् + आ + त् + र् + आ
एकवचनम् पुँल्लिङ्गम् विभक्तिः — तृतीया
  • तदनन्तरं रमा स्व-ज्येष्ठभ्रात्रा सह पद्भ्यां समग्रं भारतम् अभ्रमत्।

हिन्दी में अर्थ​

बड़े भाई

Meaning in English

elder brother