संस्कृत शब्द​ इव का अर्थ (Meaning of Samskrit word iva)

इव

वर्णविच्छेदः – इ + व् + अ
अव्ययम्
  • यदा वृष्टिः भवति तदा भगवतः आशिषः इव जलबिन्दवः भुवि निपतन्ति।
  • जनाः अस्वस्थाः इव दृश्यन्ते।
  • सः अर्जुनः इव धनुर्विद्यां जानाति स्म​।

हिन्दी में अर्थ​

की तरह

Meaning in English

like