संस्कृत शब्द इच्छसि का अर्थ (Meaning of Samskrit word ichChasi)
इच्छसि
वर्णविच्छेदः – इ + च् + छ् + अ + स् + इ
- किं त्वं क्रीडनम् इच्छसि? — अहं न इच्छामि, कार्यम् अस्ति।
- किम् अध्येतुम् इच्छसि? — भगवद्गीताम् अध्येतुम् इच्छामि।
हिन्दी में अर्थ
चाहते हो, चाहते हैं
Meaning in English
(you) want

