संस्कृत शब्द​ इच्छसि का अर्थ (Meaning of Samskrit word ichChasi)

इच्छसि

वर्णविच्छेदः – इ + च् + छ् + अ + स् + इ
एकवचनम् पुरुषः — मध्यमः क्रियापदम्
  • किं त्वं क्रीडनम् इच्छसि? — अहं न इच्छामि, कार्यम् अस्ति।
  • किम् अध्येतुम् इच्छसि? — भगवद्गीताम् अध्येतुम् इच्छामि।

हिन्दी में अर्थ​

चाहते हो, चाहते हैं

Meaning in English

(you) want