संस्कृत शब्द​ गुरुभ्यः का अर्थ (Meaning of Samskrit word gurubhyaH)

गुरुभ्यः

वर्णविच्छेदः – ग् + उ + र् + उ + भ् + य् + अः
बहुवचनम् पुँल्लिङ्गम् विभक्तिः — पञ्चमी
  • शिष्याः गुरुभ्यः पठन्ति।

हिन्दी में अर्थ​

शिक्षकों/गुरुओं से

Meaning in English

from the teachers/gurus