संस्कृत शब्द​ गीताकक्ष्यां का अर्थ (Meaning of Samskrit word gItAkakShyAM)

गीताकक्ष्यां

वर्णविच्छेदः – ग् + ई + त् + आ + क् + अ + क् + ष् + य् + आं
  • भवतां सर्वेषां गीताकक्ष्यां प्रति स्वागतम्।

हिन्दी में अर्थ​

भगवद् गीता की कक्षा

Meaning in English

the Bhagavad Gita class