संस्कृत शब्द​ गीतं का अर्थ (Meaning of Samskrit word gItaM)

गीतं

वर्णविच्छेदः – ग् + ई + त् + अं
एकवचनम् नपुंसकलिङ्गम् विभक्तिः — द्वितीया
  • विजया गीतं गायति।
  • एतत् गीतं कण्ठस्थीकुरुत​, समूहरूपेण गायत च​।

हिन्दी में अर्थ​

गीत

Meaning in English

song