संस्कृत शब्द​ गन्तुं का अर्थ (Meaning of Samskrit word gantuM)

गन्तुं

वर्णविच्छेदः – ग् + अ + न् + त् + उं
अव्ययम्
  • विक्रमसिंहनामकः महाराजः आसीत्। एकदा अन्यप्रदेशं गन्तुं महाराजः अश्वम् आरुह्य अन्यैः सैनिकैः सह प्रस्थितवान्।

हिन्दी में अर्थ​

जाना, जाने के लिए

Meaning in English

to go