संस्कृत शब्द​ गमिष्यामि का अर्थ (Meaning of Samskrit word gamiShyAmi)

गमिष्यामि

वर्णविच्छेदः – ग् + अ + म् + इ + ष् + य् + आ + म् + इ
एकवचनम् पुरुषः — उत्तमः क्रियापदम्
  • सायम् अहं सागरतीरं गमिष्यामि।
  • अहं कुत्रापि न गमिष्यामि।
  • श्वः अहं संस्कृतं पठितुं संस्कृतशिबिरं गमिष्यामि।

हिन्दी में अर्थ​

जाऊँगा/जाऊँगी

Meaning in English

(I) will go