संस्कृत शब्द​ गच्छता का अर्थ (Meaning of Samskrit word gachChatA)

गच्छता

वर्णविच्छेदः – ग् + अ + च् + छ् + अ + त् + आ
एकवचनम् विभक्तिः — तृतीया
  • गच्छता कालेन सः वृद्धः जातः।

हिन्दी में अर्थ​

जाता हुआ

Meaning in English

passing