संस्कृत शब्द गच्छन्तं का अर्थ (Meaning of Samskrit word gachChantaM)
गच्छन्तं
वर्णविच्छेदः – ग् + अ + च् + छ् + अ + न् + त् + अं
- पिता गच्छन्तं पुत्रं भोजनाय कथयति।
हिन्दी में अर्थ
जाते हुए (को)
Meaning in English
(to) the going (male)

