संस्कृत शब्द​ गच्छन्तं का अर्थ (Meaning of Samskrit word gachChantaM)

गच्छन्तं

वर्णविच्छेदः – ग् + अ + च् + छ् + अ + न् + त् + अं
एकवचनम् पुँल्लिङ्गम् विभक्तिः — द्वितीया विशेषणम्
  • पिता गच्छन्तं पुत्रं भोजनाय कथयति।

हिन्दी में अर्थ​

जाते हुए (को)

Meaning in English

(to) the going (male)