संस्कृत शब्द​ गृहं का अर्थ (Meaning of Samskrit word gRRihaM)

गृहं

वर्णविच्छेदः – ग् + ऋ + ह् + अं
  • मम गृहं सुन्दरम्।
  • कार्यं कृत्वा गृहं गच्छ​।
  • अहं विद्यालयात् गृहं गच्छामि।
  • भवतः नूतनं गृहं कुत्र अस्ति?
  • मम गृहं समीपे एव अस्ति। अतः अहं पादाभ्याम् एव आगच्छामि।

हिन्दी में अर्थ​

गृह, घर​

Meaning in English

home