संस्कृत शब्द​ एका का अर्थ (Meaning of Samskrit word ekA)

एका

वर्णविच्छेदः – ए + क् + आ
एकवचनम् स्त्रीलिङ्गम् विभक्तिः — प्रथमा
  • वने एका नदी वहति।
  • यज्ञस्य प्रभावेण एका कन्या उत्पन्ना।
  • पुत्र​, कन्याकुमारीविषये एका कथा अस्ति। किं त्वं जानासि? — न​। सा कथा एतस्मिन् पुस्तके नास्ति।

हिन्दी में अर्थ​

एक

Meaning in English

one