संस्कृत शब्द​ दिनेषु का अर्थ (Meaning of Samskrit word dineShu)

दिनेषु

वर्णविच्छेदः – द् + इ + न् + ए + ष् + उ
बहुवचनम् विभक्तिः — सप्तमी
  • तेषु दिनेषु अर्जुनः शिवम् आराध्य ततः पाशुपतास्त्रं प्राप्तुं हिमालयं गतवान् आसीत्।
  • तेषु दिनेषु जटासुरः नाम कश्चन दुष्टबुद्धिः राक्षसः ब्राह्मणवेषेण तत्र आगतवान्।

हिन्दी में अर्थ​

दिनों में

Meaning in English

in the days