Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्द​ दिनेषु का अर्थ (Meaning of Samskrit word dineShu)

दिनेषु 🔊

वर्णविच्छेदः – द् + इ + न् + ए + ष् + उ
बहुवचनम् विभक्तिः — सप्तमी
  • तेषु दिनेषु अर्जुनः शिवम् आराध्य ततः पाशुपतास्त्रं प्राप्तुं हिमालयं गतवान् आसीत्।
  • तेषु दिनेषु जटासुरः नाम कश्चन दुष्टबुद्धिः राक्षसः ब्राह्मणवेषेण तत्र आगतवान्।

हिन्दी में अर्थ​

दिनों में

Meaning in English

in the days

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)