संस्कृत शब्द​ दिनानि का अर्थ (Meaning of Samskrit word dinAni)

दिनानि

वर्णविच्छेदः – द् + इ + न् + आ + न् + इ
बहुवचनम् नपुंसकलिङ्गम्
  • सप्ताहे कति दिनानि भवन्ति? - सप्ताहे सप्त दिनानि भवन्ति।
  • महाभारतयुद्धं कति दिनानि प्राचलत्? - अष्टादश दिनानि।
  • भवान् कति दिनानि तत्र वासं कृतवान्? - अहं त्रीणि दिनानि तत्र वासं कृतवान्।

हिन्दी में अर्थ​

दिन​

Meaning in English

days