#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्द​ दिनानि का अर्थ (Meaning of Samskrit word dinAni)

दिनानि

वर्णविच्छेदः – द् + इ + न् + आ + न् + इ
बहुवचनम् नपुंसकलिङ्गम्
  • सप्ताहे कति दिनानि भवन्ति? - सप्ताहे सप्त दिनानि भवन्ति।
  • महाभारतयुद्धं कति दिनानि प्राचलत्? - अष्टादश दिनानि।
  • भवान् कति दिनानि तत्र वासं कृतवान्? - अहं त्रीणि दिनानि तत्र वासं कृतवान्।

हिन्दी में अर्थ​

दिन​

Meaning in English

days

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)