संस्कृत शब्द​ भवन्ति का अर्थ (Meaning of Samskrit word bhavanti)

भवन्ति

वर्णविच्छेदः – भ् + अ + व् + अ + न् + त् + इ
बहुवचनम् पुरुषः — प्रथमः क्रियापदम्
  • मृगाः वनेषु भवन्ति।
  • अस्माकं देशे बहूनि पर्वाणि भवन्ति।
  • तदा कृषकाणां मनांसि संहृष्टानि भवन्ति।
  • सप्ताहे कति दिनानि भवन्ति? — सप्ताहे सप्त दिनानि भवन्ति।

हिन्दी में अर्थ​

होते हैं

Meaning in English

happen, become, exist