संस्कृत शब्द​ दिग्भ्रान्ताः का अर्थ (Meaning of Samskrit word digbhrAntAH)

दिग्भ्रान्ताः

वर्णविच्छेदः – द् + इ + ग् + भ् + र् + आ + न् + त् + आः
  • रुद्रस्य वचनं श्रुत्वा सर्वे ऋषयः दिग्भ्रान्ताः अभवन्।

हिन्दी में अर्थ​

भ्रमित

Meaning in English

confused