संस्कृत शब्द​ अभवन् का अर्थ (Meaning of Samskrit word abhavan)

अभवन्

वर्णविच्छेदः – अ + भ् + अ + व् + अ + न्
बहुवचनम् पुरुषः — प्रथमः क्रियापदम्
  • रुद्रस्य वचनं श्रुत्वा सर्वे ऋषयः दिग्भ्रान्ताः अभवन्।
  • एतस्मात् प्रकरणात् देवाः ऋषयश्च भीताः अभवन्।
  • सर्वे तस्मात् निर्विण्णाः अभवन्।
  • सर्वे पुनर्जीविताः अभवन्।

हिन्दी में अर्थ​

हुए

Meaning in English

happened