#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्द​ अभवन् का अर्थ (Meaning of Samskrit word abhavan)

अभवन्

वर्णविच्छेदः – अ + भ् + अ + व् + अ + न्
बहुवचनम् पुरुषः — प्रथमः क्रियापदम्
  • रुद्रस्य वचनं श्रुत्वा सर्वे ऋषयः दिग्भ्रान्ताः अभवन्।
  • एतस्मात् प्रकरणात् देवाः ऋषयश्च भीताः अभवन्।
  • सर्वे तस्मात् निर्विण्णाः अभवन्।
  • सर्वे पुनर्जीविताः अभवन्।

हिन्दी में अर्थ​

हुए

Meaning in English

happened

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)