संस्कृत शब्द​ ध्यानं का अर्थ (Meaning of Samskrit word dhyAnaM)

ध्यानं

वर्णविच्छेदः – ध् + य् + आ + न् + अं
  • गुरुः ध्यानं करोति।
  • सा कदा ध्यानं करोति? — सा सायं चतुर्वादने ध्यानं करोति।
  • प्रातः उत्थानस्य पश्चात् भवान् किं करोति? — प्रातः उत्थानस्य पश्चात् अहं ध्यानं करोमि।

हिन्दी में अर्थ​

ध्यान

Meaning in English

meditation