#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्द​ ध्यानं का अर्थ (Meaning of Samskrit word dhyAnaM)

ध्यानं

वर्णविच्छेदः – ध् + य् + आ + न् + अं
  • गुरुः ध्यानं करोति।
  • सा कदा ध्यानं करोति? — सा सायं चतुर्वादने ध्यानं करोति।
  • प्रातः उत्थानस्य पश्चात् भवान् किं करोति? — प्रातः उत्थानस्य पश्चात् अहं ध्यानं करोमि।

हिन्दी में अर्थ​

ध्यान

Meaning in English

meditation

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)