संस्कृत शब्द​ चतुर्वादने का अर्थ (Meaning of Samskrit word chaturvAdane)

चतुर्वादने

वर्णविच्छेदः – च् + अ + त् + उ + र् + व् + आ + द् + अ + न् + ए
  • सा कदा ध्यानं करोति? - सा सायं चतुर्वादने ध्यानं करोति।

हिन्दी में अर्थ​

चार बजे

Meaning in English

at four o'clock