Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्द​ देशे का अर्थ (Meaning of Samskrit word deshe)

देशे

वर्णविच्छेदः – द् + ए + श् + ए
एकवचनम् पुँल्लिङ्गम् विभक्तिः — सप्तमी
  • अस्माकं देशे बहूनि पर्वाणि भवन्ति।
  • अस्मिन् देशे प्रतिशतम् अशीतिः जनाः कृषिकार्यं कुर्वन्ति।
  • प्रत्येकस्मिन् वर्षे न्यूनातिन्यूनं शताधिकानि पर्वाणि प्रमुखरूपेण अस्मिन् देशे आचर्यन्ते।

हिन्दी में अर्थ​

देश में

Meaning in English

in the country

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)