संस्कृत शब्द​ देशे का अर्थ (Meaning of Samskrit word deshe)

देशे

वर्णविच्छेदः – द् + ए + श् + ए
एकवचनम् पुँल्लिङ्गम् विभक्तिः — सप्तमी
  • अस्माकं देशे बहूनि पर्वाणि भवन्ति।
  • अस्मिन् देशे प्रतिशतम् अशीतिः जनाः कृषिकार्यं कुर्वन्ति।
  • प्रत्येकस्मिन् वर्षे न्यूनातिन्यूनं शताधिकानि पर्वाणि प्रमुखरूपेण अस्मिन् देशे आचर्यन्ते।

हिन्दी में अर्थ​

देश में

Meaning in English

in the country