संस्कृत शब्द​ अस्मिन् का अर्थ (Meaning of Samskrit word asmin)

अस्मिन्

वर्णविच्छेदः – अ + स् + म् + इ + न्
एकवचनम् विभक्तिः — सप्तमी सर्वनाम
  • अस्मिन् देशे प्रतिशतम् अशीतिः जनाः कृषिकार्यं कुर्वन्ति।
  • अस्मिन् विषये न्यायालयः केन्द्रसर्वकारस्योत्तरं प्रतीक्षते।
  • प्रत्येकस्मिन् वर्षे न्यूनातिन्यूनं शताधिकानि पर्वाणि प्रमुखरूपेण अस्मिन् देशे आचर्यन्ते।
  • अस्मिन् दिने सर्वे प्रातः शीघ्रम् उत्तिष्ठन्ति।

हिन्दी में अर्थ​

इस में

Meaning in English

in this