संस्कृत शब्द​ देहे का अर्थ (Meaning of Samskrit word dehe)

देहे

वर्णविच्छेदः – द् + ए + ह् + ए
एकवचनम् पुँल्लिङ्गम् विभक्तिः — सप्तमी
  • अर्जुनः कृष्णस्य देहे कान् पश्यति? — अर्जुनः कृष्णस्य देहे देवान् पश्यति।
  • अर्जुनः दिव्यं चक्षुः प्राप्य श्रीकृष्णस्य देहे सर्वान् देवान् भूतविशेषसमूहान् ऋषीन् ब्रह्माणम् ईश्वरं च दृष्टवान्।

हिन्दी में अर्थ​

शरीर में

Meaning in English

in the body