संस्कृत शब्द​ दन्तधावनं का अर्थ (Meaning of Samskrit word dantadhAvanaM)

दन्तधावनं

वर्णविच्छेदः – द् + अ + न् + त् + अ + ध् + आ + व् + अ + न् + अं
एकवचनम् पुँल्लिङ्गम् विभक्तिः — द्वितीया
  • अहं प्रातः शीघ्रम् उत्तिष्ठामि, दन्तधावनं करोमि, उद्याने धावामि, योगासनानि करोमि च​।

हिन्दी में अर्थ​

दाँत साफ करना

Meaning in English

brushing teeth